Wednesday 29 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 35



Devanāgarī

तदा ददर्शासुरमेकमीशं किरीटिनं वज्रधरं महान्तम्।
अश्रूणि रक्तौघशतानि मातुः सङ्गृह्य पुष्णन्तमपत्यसङ्घान्॥

Anvaya

तदा एकं किरीटिनम्, वज्रधरम्, महान्तम्, ईशम् असुरं मातुः रक्तौधशतानि अश्रूणि सगृह्य अपत्यसङ्घान् पुष्णन्तं ददर्श।

Meaning

तदा - tadā - then; एकं - ekaṁ - a/one; किरीटिनम् - kirīṭinam - crowned; वज्रधरम् - vajradharam - bearing a thunderbolt; महान्तम् - mahāntam - colossal; ईशम् - īśam - King/Lord; असुरं - asuraṁ - Demon; मातुः - mātuḥ - of the Mother; रक्तौधशतानि - raktaudhaśatāni - a hundred streams of blood; अश्रूणि - aśrūṇi - tears; सगृह्य - sagṛhya - (having) mixed; अपत्यसङ्घान् - apatyasaṅghān - hordes of his offspring; पुष्णन्तं - puṣṇantaṁ - feeding; ददर्श - dadarśa - I did see;

Sanskrit

तदा मम नेत्रपथम् आगतः कश्चित् मुकुटधारी, वज्रहस्तः, महाकायः असुरराजः यः मातुः अश्रुमिश्रितं रक्तं निःशेषं गृहीत्वा तेन स्वसन्तानवृन्दं पोषयति स्म।

English Interpretation

Then did I see a lordly Titan; crowned, gigantic, bearing a thunderbolt, feeding the hordes of his offspring with the tears of the Mother mixed with a hundred streams of her blood.

Hindi

तभी दिखाई दिया एक असुराधिप
जिसके माथे पर था किरीट,हाथ में वज्र,
वह पाल रहा था अपने कुल को
माँ के खून चढ़े आँसू की धारा से॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment