Friday 10 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 23

भो भो अवन्त्यो मगधाश्च बङ्गा अङ्गाः कलिङ्गाः कुरुसिन्धवश्च। भो दाक्षिणात्याः शृणुतान्ध्रचोला वसन्ति ये पञ्चनदेषु शूराः॥

Anvaya

भो भो अवन्त्यः, मगधाः बङ्गाः च, अङ्गाः, कलिङ्गाः कुरुसिन्धवः च ! भो दाक्षिणात्याः, आन्ध्रचोलाः, पञ्चनदेषु ये शूराः वसन्ति [ते सर्वेऽपि यूयं] शृणुत।

Meaning

भो ! भो ! - bho ! bho ! - O! O! (You and you!); अवन्त्यः - avantyaḥ - (peoples of) Avanti; मगधाः - magadhāḥ - Magadha; बङ्गाः च - baṅgāḥ ca - and Vanga; अङ्गाः - aṅgāḥ - Anga; कलिङ्गाः - kaliṅgāḥ - Kalinga; कुरुसिन्धवः च - kurusindhavaḥ ca - Kurus and (men of) Sind; भो ! - bho ! - O!; दाक्षिणात्याः - dākṣiṇātyāḥ - southerners; आन्ध्रचोलाः - āndhracolāḥ - (of) Andhra and the Chola (country); पञ्चनदेषु - pañcanadeṣu - in (of the land of) the five rivers; ये - ye - who; शूराः - śūrāḥ - heroes; वसन्ति - vasanti - dwell; शृणुत - śṛṇuta - listen;

Sanskrit

भो अवन्तीवासिनः, मगधाः, बङ्गाः, अङ्गाः, कलिङ्गाः कौरवाः, सिन्धुवासिनः ! भो दाक्षिणात्याः, आन्ध्राः, चोलाः, भोः पञ्चनदवासिनः शूराः ! यूयं सर्वेऽपि शृणुत।

English Interpretation

You and you, O peoples of Avanti and Magadha, Vanga, Anga and Kalinga, O Kurus and men of Sind; hear me! O southerners, you of Andhra and the Chola country, you are heroes of the land of the five rivers.

Hindi

ओ अवन्तिवासियों! मगध के रहने वालों!
बंग-अंग में ओ कलिंग में रहने वालों!
कौरव!सैन्धव! दक्षिणप्रदेश के लोगों!
सुन लो सब,ओ आन्ध्र और तंजौरवासियों!
ओ पंजाबदेश में रहने वाले वीरों!॥

=============
Bhavani Bharati by Sri Aurobindo
Bhavani Bharati is Sri Aurobindo's only poem in Sanskrit, written between 1904 and 1908. It has 99 verses mostly in the "Upajati" metre which is an apt choice for emoting heroism, power, anger, war. Confiscated by the Calcutta Police, this piece was rediscovered in 1985. The poem depicts the victory of the Shakti, the Mother of the nation, over Ignorance and Evil.

--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : https://www.vrmvk.org
Read n Get Articles, Magazines, Books @ https://prakashan.vrmvk.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   koo   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment