Thursday 16 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 27



Devanāgarī

रक्तप्रवाहैरपि नास्मि तृप्ता शतैः सहस्रैरयुतैरजानाम्।
प्रदत्त भित्त्वा हृदयानि रक्तं सम्पूजयन्त्येवमजां करालीम्॥

Anvaya

रक्तप्रवाहैः - अजानां शतैः, सहस्रैः, अयुतैः अपि [अहं] तृप्ता न अस्मि। हृदयानि भित्त्वा रक्तं प्रदत्त। [तज्ज्ञाः] एवम् अजां करालीं सम्पूजयन्ति।

Meaning

रक्तप्रवाहैः - raktapravāhaiḥ - by torrents of blood; अजानां - ajānāṁ - of goats; शतैः - śataiḥ - from hundreds; सहस्रैः - sahasraiḥ - from thousands; अयुतैः - ayutaiḥ - from tens of thousands; अपि - api - even/and; तृप्ता - tṛptā - satisfied; न अस्मि - na - I am not; हृदयानि - hṛdayāni - hearts; भित्त्वा - bhittvā - opening/having opened; रक्तं - raktaṁ - blood; प्रदत्त - pradatta - offer; एवम् - evam - in this way/thus; अजां - ajāṁ - unborn; करालीं - karālīṁ - terrifying; सम्पूजयन्ति - sampūjayanti - they worship;

Sanskrit

शतशः, सहस्रशः अयुतशः वा छागाः बलीक्रियन्ते चेत् तेषां रक्तप्रवाहैः अहं तृप्ता न भविष्यामि। स्वहृदयानि भित्त्वा रक्तं प्रदत्त। इत्थम् एव शाश्वत-भयङ्कर-जनन्याः पूजा भवति।

English Interpretation

Not by torrents of blood from hundreds and thousands and tens of thousands of goats am I satisfied. Break open your hearts and offer that blood to me, for so do they worship the unborn and dreadful Goddess.

Hindi

नहीं तृप्त मैं इन सैकड़ों,हजारों,अरबों
पशुबलियों की रक्तधार से,
हृदय भेद कर मुझे रुधिर दो,
पूजा होती है ऐसे ही सनातनी माता काली की॥


--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment