Thursday 2 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 16



क्लीबाः कियन्त्येवमसून् दिनानि धरिष्यथार्ताः प्रहृता वृथैव।
हसन्त्यमित्रा अपमानराशिं क्रीणीथ शान्त्या धनशोषणञ्च॥१६॥

Anvaya

[भोः] क्लीबाः ! एवम् आर्ताः, वृथा एव प्रहृताः [यूयं] कियन्ति दिनानि असून् धरिष्यथ ? अमित्राः हसिन्ति। [यूयं] शान्त्या अपमानराशिं धनशोषणं च क्रीणीथ।

Meaning

क्लीबाः klībāḥ - cowards!; एवम् evam - in this way/thus; आर्ताः ārtāḥ - suffering; वृथा vṛthā - in vain; एव eva - truly (for emphasis); प्रहृताः prahṛtāḥ - beaten; कियन्ति ? - kiyanti ? - how many?; दिनानि dināni - days; असून् asūn - lives; धरिष्यथ dhariṣyatha - will you endure; अमित्राः amitrāḥ - detractors (literally, 'non-friends'); हसिन्ति hasinti - laugh; शान्त्या śāntyā - with peace; अपमानराशिं apamānarāśiṁ - a heap of dishonour; धनशोषणं च dhanaśoṣaṇaṁ ca - and poverty (literally, depletion of wealth); क्रीणीथ krīṇītha - you buy;

Sanskrit

भो हीनवीर् याः ! इत्थं कातराः, निष्कारणं प्रहारं सहमानाः यूयं कियत्कालं प्राणान् धारयिष्यथ ? युष्माकम् अहितकारिणः उपहसन्ति। शान्तिं सेवमानाः यूयं केवलम् अपमानराशिं धनशोषणं च क्रीणीथ।

English Interpretation

How long will you thus impotently bear your lives in suffering, wantonly beaten by your oppressors? Your haters laugh at you; you buy with peace a heap of dishonour and the depletion of your wealth.

Hindi

क्लीब! जियोगे कब तक ऐसे
वृथा प्रहारों को सह-सह कर,
हँसते हैं ये शत्रु तुम्हारे,
और खरीदे चले जा रहे धनशोषण,अपमानराशि
तुम चुप्प शान्ति से॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment