Thursday 23 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 31



Devanāgarī

सनातनान्याह्वय भारतानां कुलानि युद्धाय जयोऽस्तु मा भैः।
भो जागृतास्मि क्व धनुः क्व खड्ग उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥

Anvaya

भारतानां सनातनानि कुलानि युद्धाय आह्वय। जयः अस्तु। मा भैः। भोः ! [अहं] जागृता अस्मि। क्व धनुः ? क्व खड्गः ? [भोः] !सुप्तसिंहाः ! उत्तिष्ठत, उत्तिष्ठत।

Meaning

भारतानां - bhāratānāṁ - of the Bharatas; सनातनानि - sanātanāni - ancient; कुलानि - kulāni - tribes; युद्धाय - yuddhāya - to battle; आह्वय - āhvaya - summon forth; जयः - jayaḥ - victory; अस्तु - astu - let there be; मा भैः - - fear not; भोः! - bhoḥ - Oh!; जागृता - jāgṛtā - awakened; अस्मि - asmi - I am/I have; क्व? - kva - where?; धनुः - dhanuḥ - the bow; क्व? - kva - where?; खड्गः? - khaḍgaḥ - the sword; सुप्तसिंहाः - suptasiṁhāḥ - sleeping lions; उत्तिष्ठत उत्तिष्ठत - uttiṣṭhata uttiṣṭhata - arise, arise;

Sanskrit

भारतानां शाश्वतवंशधरान् युद्धार्थम् आह्वय। विजयः सुनिश्चितः। अलं भयेन। भोः सुप्तसिंहाः ! उत्तिष्ठत, उत्तिष्ठत। अहं जागरिता। कुत्र धनुः, कुत्र खड्गः ?

English Interpretation

Summon forth to battle the ancient tribes of the Bharatas. Let there be victory; fear not. Lo, I have awakened! Where is the bow, where the sword? Arise, arise, O sleeping lions!"31

Hindi

आह्वान कर भारत के उन वंशधरों का
जिनमें आग चिरंतनता की सदा जल रही,
तुम जीतोगे समर,डरो मत,उठो सुप्त सिंहों!उठो,
मैं जाग उठी हूँ, लो,
कहाँ तुम्हारा धनुष कहाँ तलवार॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment