Friday 17 September 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 28



Devanāgarī

येषां सदैवात्मबलिप्रवृत्ताः शूरा महान्तः प्रमुखाः कुलार्थे।
सौम्या कराली भवति प्रजानां रक्तेन पुष्टा विनिहन्ति शत्रून्॥

Anvaya

येषां [राष्ट्राणां] महान्तः, प्रमुखाः शूराः कुलार्थे सदा एव आत्मबलिप्रवृत्ताः [तेषां] प्रजानाम् [अर्थे] कराली सौम्या भवति, [तासां] रक्तेन पुष्टा शत्रून् विनिहन्ति।

Meaning

येषां - yeṣāṁ - wheresover; महान्तः - mahāntaḥ - great; प्रमुखाः - pramukhāḥ - leaders; शूराः - śūrāḥ - heroes; कुलार्थे - kulārthe - for the good of their race; सदा - sadā - continual; एव - eva - (for emphasis); आत्मबलिप्रवृत्ताः - ātmabalipravṛttāḥ - engaged in self sacrifice; प्रजानाम् - prajānām - towards those nations; कराली - karālī - Kali; सौम्या - saumyā - gracious; भवति - bhavati - grow; रक्तेन - raktena - with blood; पुष्टा - puṣṭā - nourished; शत्रून् - śatrūn - enemies; विनिहन्ति - vinihanti - she crushes;

Sanskrit

यस्य राष्ट्रस्य महान्तः प्रधान-वीराः स्वदेशस्य अर्थे आत्मबलिं दातुम् अद्यताः तस्य राष्ट्रस्य प्रजाभ्यः काली सौम्या भवति। तासां रक्तेन पुष्टा सा शत्रून् विनाशयति।

English Interpretation

Wheresoever are great heroes and leaders engaged in continual self-sacrifice for the good of their race, towards those nations does Kali grow gracious, nourished with blood, and thus she crushes their enemies.

Hindi

देश पर कुर्बान होने को जो
राजन्य जो तैयार रहते हैं हमेशा,
यह कराली सौम्य है उनके लिये
शत्रु का संहार करने को खड़ी है रुधिर पी कर॥


--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment