Wednesday 19 January 2022

Swaraj Amrit Mahotsav : Bhavani Bharati - 45



Devanāgarī

ज्वलाकराला धरणी बभूव क्रोधैर्ज्वलद्भिर्गगनञ्च तुर्णैः।
ह्रेषारवैर्दुन्दुभिघोरनादैस्त्रस्ता धराभूद्दनुजस्य युद्धे॥

Anvaya

तूर्णैः, ज्वलद्भिः क्रोधैः धरणि ज्वालाकराला बभूव गगनं च [करालं बभूव]। दनुजस्य युद्धे ह्नेषारवैः दुन्दुभिधोरनादैः च धरा त्रस्ता अभूत्।

Meaning

तूर्णैः - tūrṇaiḥ - swift; ज्वलद्भिः - jvaladbhiḥ - with flames; क्रोधैः - krodhaiḥ - terrifying; धरणि - dharaṇi - earth; ज्वालाकराला - jvālākarālā - flaming wrath; बभूव - babhūva - became; गगनं च - gaganaṁ ca - and the sky; दनुजस्य - danujasya - the Demon; युद्धे - yuddhe - in battle; ह्नेषारवैः - hneṣāravaiḥ - neighing; दुन्दुभिधोरनादैः च - dundubhidhoranādaiḥ ca - and the rumble of drums; धरा - dharā - world; त्रस्ता - trastā - frightened; अभूत् - abhūt - became;

Sanskrit

तस्याः तीव्रक्रोधाग्निना पृथिवी आकाशश्च प्रज्वलत् करालरूपम् अधारयताम्। असुरयुद्धे ह्नेषारवैः दुन्दुभीनां च घोरनादैः जगत् भीतं त्रस्तं च अभवत्।

English Interpretation

The earth grew lurid with flame and swift tongues of flaming wrath licked the sky. Sounds of neighing and the rumble of drums frightened the world as Kali fought with the Titan.

Hindi

तीव्र क्रोध की ज्वालाओं से
धू-धू करने लगी धरा यह, और गगन
त्राहि-त्राहि कर उठा जगत्
जब युद्धभूमि मे गूँज उठी दुन्दुभियाँ
और हिनहिना उठे दानव के घोड़े॥


--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment