Friday 14 January 2022

Swaraj Amrit Mahotsav : Bhavani Bharati - 41



Devanāgarī

क्षोभेण तीव्रेण चराचरस्य क्षुब्धान्यपश्यं पृतनानि तत्र।
स्वप्नोत्थितानीव वचः सुरौद्रं भो हन्यतां दुष्ट इतीरयन्ति॥

Anvaya
तत्र चराचरस्य तीव्रेण क्षोभेण क्षुब्धानि भो हन्यतां दुष्टः इति सुरौद्रं वचः ईरयन्ति स्वप्नोत्थितानि इव पृतनानि अपश्यम्।

Meaning

तत्र - tatra - now; चराचरस्य - carācarasya - of the world; तीव्रेण - tīvreṇa - intense; क्षोभेण - kṣobheṇa - by agitation; क्षुब्धानि - kṣubdhāni - agitated; भो! - bho - Oh!; हन्यतां - hanyatāṁ - death; दुष्टः - duṣṭaḥ - to the villain; इति - iti - (indicating speech); सुरौद्रं - suraudraṁ - fiercely; वचः - vacaḥ - speech; ईरयन्ति - īrayanti - shouting; स्वप्नोत्थितानि - svapnotthitāni - roused from sleep; इव - iva - as if; पृतनानि - pṛtanāni - armies; अपश्यम् - apaśyam - I saw;

Sanskrit

तत्र पृथिव्याः तीव्रेण क्षोभेण क्षुब्धाम्, भो हन्यतां दुष्टः इति भयङ्करं शब्दं कुर्वतीं सेनां स्वप्तात् प्रबुद्धाम् इव अपश्यम्। [पृतनानि (वैदिकप्रयोगः) - पृतना, सेना। ]

English Interpretation

Now I saw armies as if roused from sleep, agitated by the intense agitation that had seized the world, shouting fiercely, "Death to the villain!"

Hindi

जड़-चेतन के तीव्र क्षोभ से
क्षुब्ध हुई सेना को मैंने देखा,
जो अभी स्वप्न से उठी हुई लगती थी,
और रुद्र-आवेशित होकर चीख उठी-
अरे!मार डालो इस अत्याचारी को॥


--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org


Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment