Thursday 19 August 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 2



Devanāgarī

कान्तैश्च शृङ्गारयुतैश्च हृष्टो गानैः स छन्दो ललितं बबन्ध।
जगौ च कान्तावदनं सहास्यं पूज्ये च मातुश्चरणे गरिष्ठे॥२॥

Anvaya

हृष्टः सः [अहं] शृङ्गारयुतैः कान्तैः गानैः च ललितं छन्दः बबन्ध, सहास्यं कान्तावदनं च मातुः पूज्ये, गरिष्ठे चरणे च जगौ।

Meaning

हृष्ट hṛṣṭaḥ - (my) delight; सः [अहं] - saḥ [ahaṁ] - that (I); शृङ्गारयुतैः śṛṅgārayutaiḥ - of sensuous passion; कान्तैः kāntaiḥ - elegant; गानैः च gānaiḥ ca - and verse; ललितं lalitaṁ - lyrical; छन्दः chandaḥ - stanzas; बबन्ध babandha - I shaped; सहास्यं sahāsyaṁ - the smile; कान्तावदनं च kāntāvadanaṁ ca - (on) my beloved's face; मातुः mātuḥ - of the Mother; पूज्ये pūjye - the revered; गरिष्ठे gariṣṭhe - most sacred; चरणे caraṇe - feet;  ca - and; जगौ jagau - I sang;

Sanskrit

परमानन्दितः अहं शृङ्गार-रसान्वित-कान्तकोमल-गानैः ललित-छन्दांसि अरचयम्, पत्न्याः सुस्मितवदनस्य स्तुतिम् अकरवम्, जनन्याः पूजनीय-गौरवमण्डित-चरणयुगलस्य स्तुतिम् अपि अगायम्।

English Interpretation

I shaped my delight into elegant verse in lyrical stanzas of sensuous passion; I sang of the smile on my beloved's face and of the revered and most sacred feet of the Mother.

Hindi

पूजनीय माता के पावन चरणों में
मैं झूम-झूम कर,गा-गा कर
बस बना रहा था ललित छंद श्रृंगार लिये,
और प्रिया के मंजुल मुख की स्तुति में मैंने गान किये॥

Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment