Wednesday 18 August 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 1




Devanāgarī

सुखे निमग्नः शयने यदासं मधोश्च रथ्यासु मनश्चचार।

स चिन्तयामास कुलानि काव्यं दारांश्च भोगांश्च सुखं धनानि॥१॥

Anvaya

यदा [अहं] सुखे शयने निमग्नः आसं [ तदा मम] मनः मधोः रथ्यासु चचार। सः [अहं] कुलानि, काव्यम्, दारान् भोगान् च, सुखं धनानि च चिन्तयामास।

Meaning

यदा yadā - as/when; सुखे शयने sukhe śayane - in the comfort of (my) couch; निमग्नः आसम् nimagnaḥ āsam - I lay sunk; मधोः madhoḥ - of spring; रथ्यासु rathyāsu - on the roads; मनः manaḥ - (my) mind; चचार cacāra - wandered; सः [अहं] - saḥ [ahaṁ] - that (I); कुलानि kulāni - people; काव्यम् kāvyam - poetry; दारान् dārān - wife; भोगान् च bhogān ca - and enjoyments; सुखं sukhaṁ - pleasure; धनानि च dhanāni ca - and possessions; चिन्तयामास cintayāmāsa - I thought;

Sanskrit

यदा अहं सुखशय्यायां निद्रामग्नः आसं तदा मम मनः वसन्तस्य मधुमय-वीथिषु अचरत्। तदानीम् अहं कुटुम्बजनाः, काव्यम्, पत्नी, भोगाः, सुखम्, वैभवम् इति एतान् एव विषयान् अचिन्तयम्।

English Interpretation

As I lay sunk in the comfort of my couch and my mind wandered on the roads of spring, I thought of my people, of poetry, of wife and enjoyments, pleasure and possessions.

Hindi

सुख में डूबा हुआ
सो रहा था अपनी शैया पर जब मैं,
घूम रहा था मन माधवी निकुंजों में,
सोच रहा था कुल,कविता,कामिनी और
सुखभोग-सम्पदा के बारे में॥


--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26



No comments:

Post a Comment