Monday 1 November 2021

Swaraj Amrit Mahotsav : Bhavani Bharati - 37


Devanāgarī

खलं विशालं बलगर्वितं तं धर्मेण दृप्यन्तमधर्मबुद्धिम्।
दृष्ट्वा त्वभूच्चित्तमिवाग्निकुण्डं क्रोधेन जज्वाल हि शाश्वतेन॥

Anvaya

तं खलम्, विशालम्, बलगर्वितम्, धर्मेण दृप्यन्तम् अधर्मबुद्धिं दृष्ट्वा तु चित्तम् अग्निकुण्डम् इव अभूत्, शाश्वतेन क्रोधेन हि [तत्] जज्ज्वाल।

Meaning

तं - taṁ - him; खलम् - khalam - vile; विशालम् - viśālam - huge; बलगर्वितम् - balagarvitam - inflated with the pride of his strength; धर्मेण - dharmeṇa - of righteousness; दृप्यन्तम् - dṛpyantam - boasting; अधर्मबुद्धिं - adharmabuddhiṁ - unrighteous; दृष्ट्वा - dṛṣṭvā - As I looked; तु - tu - so; चित्तम् - cittam - my heart; अग्निकुण्डम् - agnikuṇḍam - fire pit; इव - iva - like; अभूत् - abhūt - became; शाश्वतेन - śāśvatena - with undying; क्रोधेन - krodhena - wrath; हि - hi - (for emphasis); जज्ज्वाल - jajjvāla - burned;

Sanskrit

तं दुराचारम्, स्थूलकायम्, बलोन्मत्तम्, धर्मगार्वि-पापात्मानं दृष्ट्वा मम चित्तम् अग्निकुण्डम् इव अभवत् अनन्तक्रोधेन च प्राज्वलत्।

English Interpretation

As I looked on him, huge and vile, inflated with the pride of his strength, unrighteous and boasting of righteousness, my heart became like a fire-pit and burned with an undying wrath.

Hindi

खल,विशाल,बलगर्वित उसको देखा,
वह अधर्ममति सिखा रहा था पाठ धर्म का,
मेरा मन यह,अग्निकुंड सा हो कर
जल उठा,सनातन क्रोध-अग्नि उपजा कर॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment