Sunday 16 January 2022

Swaraj Amrit Mahotsav : Bhavani Bharati - 43



Devanāgarī

सुप्तेषु पुत्रेषु रणोत्सुकेषु निशाचरः शोणितमार्यमातुः।
पिबन् विनर्दस्यबलान् बली को विहंसि चाण्डाल कृतान्तभक्ष्य॥

Anvaya

चाण्डाल ! कृतान्तभक्ष्य! रणोत्सुकेषु पुत्रेषु कः बली निशाचरः [त्वम्] आर्यमातुः शोणितं पिबन् विनर्दसि ? अबलान् विहंसि ?

Meaning

चाण्डाल - cāṇḍāla - Ca??ala; कृतान्तभक्ष्य - kṛtāntabhakṣya - food for Death; रणोत्सुकेषु - raṇotsukeṣu - eager for battle; पुत्रेषु - putreṣu - sons; कः? - kaḥ - who?; बली - balī - strong; निशाचरः - niśācaraḥ - in the night; आर्यमातुः - āryamātuḥ - of the mother of the Aryans; शोणितं - śoṇitaṁ - blood; पिबन् - piban - drunk; विनर्दसि - vinardasi - bellowing; अबलान् - abalān - weak; विहंसि - vihaṁsi - oppress;

Sanskrit

रे रे चाण्डाल ! यमभोजन ! कीदृशः असुरः त्वम् ? धिक् त्वाम् ! धिक् तव बलम् ! यदा आर्यमातुः रणोत्सुकाः पुत्राः सुप्ताः तदा त्वं तस्याः रक्तं पिबन् गर्जसि ? दुर्बलान् मारयसि ?

English Interpretation

"Who are you who, while her sons slept who are now eager for battle, have drunk the blood of the mother of the Aryans like a Rakshasa, bellowing in the night? Who are you who, strong, oppress the weak, O fallen one, food for Death?"

Hindi

समरोत्सुक पुत्रों के सोते हुए कौन यह
आर्या माँ का रुधिर पी रहा असुर निशाचर?
तू यम का आहार कौन रे नीच!
जो बलशाली होकर अबला का दमन कर रहा॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

No comments:

Post a Comment